The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
A.1.4.1-vt.1 (K.I.296.3) (R.II.297): anyatra saMjYAsamAveSAnniyamArTam vacanam.
{k}Atantra:
n/a
{c}Andra:
n/a
{j}Enendra:
{p}ARini
A.1.4.1: A kaqArAd ekA saMjYA
{k}AtyAyana
A.1.4.1-vt.1 (K.I.296.3) (R.II.297): anyatra saMjYAsamAveSAnniyamArTam vacanam.
{p}ataYjali
A.1.1.4-Bh.I.296.3-10: kimarTam idam ucyate. anyatra saMjYAsamAveSAnniyamArTam vacanam. anyatra saMjYAsamAveSaH Bavati. kvAnyatra. loke vyAkaraRe ca. loke tAvat. indraH SakraH puruhUtaH purandaraH. kanduH kozWaH kuSUlaH iti. ekasya dravyasya bahvyaH saMjYAH Bavanti. vyAkaraRe api kartavyam hartavyam iti atra pratyayakftkftyasaMjYAnAm samAveSaH Bavati. pAYcAlaH vEdehaH vEdarBaH iti atra pratyayatadDitatadrAjasaMjYAnAM samAveSaH Bavati. anyatra saMjYAsamAveSAt etasmAt kAraRAt A kaqArAt api saMjYAnAm samAveSaH prApnoti. izyate ca ekA eva saMjYA syAt iti. tat ca antareRa yatnam na siDyati iti niyamArTam vacanam. evamarTam idam ucyate.
{k}Atantra
K.2.4.16: tezAM paramuBayaprAptO
{c}Andra
n/a
{s}Arasvata
n/a
{s}Arasvata:
n/a